वांछित मन्त्र चुनें

स्तोमा॑ आसन्प्रति॒धय॑: कु॒रीरं॒ छन्द॑ ओप॒शः । सू॒र्याया॑ अ॒श्विना॑ व॒राग्निरा॑सीत्पुरोग॒वः ॥

अंग्रेज़ी लिप्यंतरण

stomā āsan pratidhayaḥ kurīraṁ chanda opaśaḥ | sūryāyā aśvinā varāgnir āsīt purogavaḥ ||

पद पाठ

स्तोमाः॑ । आ॒स॒न् । प्र॒ति॒ऽधयः॑ । कु॒रीर॑म् । छन्दः॑ । ओ॒प॒शः । सू॒र्यायाः॑ । अ॒श्विना॑ । व॒रा । अ॒ग्निः । आ॒सी॒त् । पु॒रः॒ऽग॒वः ॥ १०.८५.८

ऋग्वेद » मण्डल:10» सूक्त:85» मन्त्र:8 | अष्टक:8» अध्याय:3» वर्ग:21» मन्त्र:3 | मण्डल:10» अनुवाक:7» मन्त्र:8


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (सूर्यायाः) कान्तिमती नववधू के (प्रतिधयः) प्रतिधारण करनेवाले सहयोगी (स्तोमाः) स्तोतव्य गुण (ओपशः) उपशयन करने योग्य-पलङ्ग (कुरीरं छन्दः) आचरण करने योग्य मनोभाव है (अश्विना वरा) जीवन में वरने के योग्य प्राण-अपान हैं (पुरोगवः-अग्निः-आसीत्) आगे प्रेरित करनेवाला परमात्मा या विवाहकाल की अग्नि है ॥८॥
भावार्थभाषाः - वधू के उत्तमगुण उसका साथ दिया करते हैं, आचरणीय मनोविचार उसको विश्राम देनेवाले हैं, प्राण-अपान दोनों जिसके ठीक-ठीक चलते हैं, वह सुरक्षित रहती है। परमात्मा को जो अपने सम्मुख आस्तिक भावना से रखती है या विवाहसम्बन्धी अग्नि को पति-पत्नीसम्बन्ध को प्रकाश में बनानेवाली आदर्श समझती है, उसका गृहस्थ सफल है ॥८॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (सूर्यायाः प्रतिधयः स्तोमाः-आसन्) तस्या नववध्वाः प्रतिधारकाः सहयोगिनः स्तोतव्या गुणाः सन्ति (ओपशः कुरीरं छन्दः) आ-उपशः-समन्तादुपशयनपर्यङ्कः करणीयमाचरणीयं मनोवृत्तम् “कृञ उच्च ईरन्” [उणा० ४।३३] (अश्विना वरा) जीवने वरयितव्यौ मातापितराविव प्राणापानौ स्तः “अश्विनौ प्राणापानौ” [यजु० २१।६० दयानन्दः] (पुरोगवः-अग्निः-आसीत्) पुरोगन्ता परमात्मा यद्वा वैवाहिकोऽग्निरस्ति ॥८॥